Tuesday 5 February 2013

भगवद्-ध्यानम्

 
सञ्चिन्तयेद्भगवतश्चरणारविन्दं
वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ।
उत्तुङ्गरक्तविलसन्नखचक्रवाल-
ज्योत्स्नाभिराहतमहत् हृदयान्धकारम् ॥ १ ॥

यच्छौचनिःसृतसरित्प्रवरोदकेन
तीर्थेन मूर्ध्न्यधिधुतेन शिवः शिवोऽभूत् ।
ध्यातुर्मनःशमलशैलनिसृष्टवज्रं
ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २ ॥

ऊरू सुपर्णभुजयोरधिशोभमाना-
वोजोनिधिस्वतसिकाकुसुमावभासौ ।
व्यालम्बिपीतवरवाससिवर्तमान-
काञ्चीकलापपरिरम्भि नितम्बमम्ब ॥ ३ ॥

नाभिर्ह्रदं भुवनकोशगुहोदरस्थं
यत्रात्मयोनिधिषणाखिललोकपद्मम् ।
व्यूढं हरिन्मणिमुषस्तनयोरमुष्य
ध्यायेद्द्वयं विततहारमयूखगौरम् ॥ ४ ॥

वक्षोऽधिवासमृषभस्य महाविभूतेः
पुंसां मनोनयननिर्वृतिमादधानम् ।
कण्ठं च कौस्तुभमणेरधिभूषणार्थं
कुर्यान्मनस्यखिललोकनमस्कृतस्य ॥ ५ ॥

बाहूंश्च मन्दरगिरेः परिवर्तनेन
निर्णिक्तबाहुवलयानधिलोकपालान् ।
सञ्चिन्तयेद्दशशतारमसह्यतेजः
शङ्खं च तत्करसरोरुहराजहंसम् ॥ ६ ॥

कौमोदकीं भगवतो दयितां स्मरेत
दिग्धामरातिभटशोणितकर्दमेन ।
मालां मधुव्रतवरूथगिरोपघुष्टां
चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ ७ ॥

भृत्यानुकम्पितधियेह गृहीतमूर्तेः
सञ्चिन्तयेद्भगवतो वदनारविन्दम् ।
यद्विस्फुरन्मकरकुण्डलवल्गितेन
विद्योतितामलकपोलमुदारहासम् ॥ ८ ॥

यच्छ्रीनिकेतमलिभिः परिसेव्यमानं
भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् ।
मीनद्वयश्रियमधिक्षिपदब्जनेत्रं
ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रू ॥ ९ ॥

तस्यावलोकमधिकं कृपयाऽतिघोर-
तापत्रयोपशमनाय निसृष्टमक्ष्णोः ।
स्निग्धस्मितानुगुणितं विपुलप्रसादं
ध्यायेच्चिरं विततभावनया गुहायाम् ॥ १० ॥

हासं हरेरवनताखिललोकतीव्र-
शोकाश्रुसागरविशोषणमत्युदारम् ।
संमोहनाय रचितं निजमाययास्य
भ्रूमण्डलं मनुसुते मकरध्वजस्य ॥ ११ ॥

ध्यानायनं रहसि तद्बहुलाधरोष्ठ-
भासाऽरुणायिततनुद्विजकुन्दपङ्क्तिम् ।
ध्यायेत्स्वहृत्कुहरकेऽवसितस्य विष्णो-
र्भक्त्याऽऽर्द्रयाऽरर्पितमना न पृथग्दिदृक्षेत् ॥ १२ ॥

॥ इति श्रीमद्भागवते तृतीयस्कन्धे कपिलगीतायां भगवद्‍ध्यानम् ॥

श्रीभद्रलक्ष्मी स्तोत्रं

                       

                  श्रीभद्रलक्ष्मी स्तोत्रं