श्रीवेङ्कटेश स्तोत्रम्

             श्रीवेङ्कटेश स्तोत्रम् 


                 


वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः ।

सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥ १ ॥ 

जनार्दनः पद्मनाभो वेङ्कटाचलवासनः ।

सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥ २ ॥

गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः ।

वराहो वामनश्चैव नारायण अधोक्षजः ॥ ३ ॥ 

श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः ।

श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥ ४ ॥  

रमानाथो महीभर्ता भूधरः पुरुषोत्तमः । 

चोलपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥ ५ ॥ 

श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः । 

श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥ ६ ॥ 

भूतावासो गिरावासः श्रीनिवासः श्रियः पतिः ।

अच्युतानन्तगोविन्दो विष्णुर्वेङ्कटनायकः ॥ ७ ॥

सर्वदेवैकशरणं सर्वदेवैकदैवतम् ।

समस्तदेवकवचं सर्वदेवशिखामणिः ॥ ८ ॥

इतीदं कीर्तनीयस्य विष्णोरमिततेजसः । 

त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥ ९ ॥ 

राजद्वारे पठेद्घोरे सङ्ग्रामे रिपुसंकटे । 

भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥ १० ॥ 

अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् । 

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ ११ ॥ 

यद्यदिष्टतमं लोके तत्तत्प्राप्नोत्यसंशयः । 

ऐश्वर्यं राजसन्मानं भुक्तिमुक्तिफलप्रदम् ॥ १२ ॥ 

विष्णुर्लोकैकसोपानं सर्वदुःखैकनाशनम् । 

सर्वैश्वर्यप्रदं नृणां सर्वमङ्गलकारकम् ॥ १३ ॥ 

मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् । 

स्वामिपुष्करिणीतीरे रमया सह मूदते ॥ १४ ॥ 

कल्याणाद्भुतगात्राय कामितार्थप्रदायिने । 

श्रीमद्वेङ्कटनाथाय श्रीनिवासाय ते नमः ॥ १५ ॥ 

वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन । 

वेङ्कटेशसमो देवो न भूतो न भविष्यति ।

एतॆन सत्यवाक्येन सर्वार्थान्-साधयाम्यहम् ॥ १६ ॥

 

॥ इति श्री ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे वेङ्कटेशस्तोत्रं सम्पूर्णम् ॥

 


No comments:

Post a Comment