Wednesday 18 September 2013

गणपती स्तोत्र ( संकटनाशन स्तोत्र )

          प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्भक्तावासं स्मरेनित्यम आयुष्कामार्थ सिध्दये .1 .
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्तृतीयं कृष्णपिङगाक्षं गजवक्त्रं चतुर्थकम .2 .
लम्बोदरं पञ्चमं च षष्ठं विकटमेव चसप्तमं विघ्नराजेन्द्रं धुम्रवर्णं तथाषष्टम .3 .
नवमं भालचंद्रं च दशमं तु विनायकम्एकादशं गणपतिं द्वादशं तु गजाननम .4 .
द्वादशेतानि नामानि त्रिसंध्यं य : पठेन्नर :न च विघ्नभयं तस्य सर्वसिध्दीकर प्रभो .5 .
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम .6 .
जपेद्गणपतिस्तोत्रं षडभिर्मासे फलं लभेत्संवत्सरेण सिध्दीं च लभते नात्र संशय : .7 .
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य : समर्पयेततस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत : .8 .
इति श्रीनारदपुराणे संकटनाशनं नाम श्रीगणपतिस्तोत्रं संपूर्णम | |
 
गणपती स्तोत्र ( मराठी अनुवाद )
साष्टांग नमन हे माझे गौरीपुत्र विनायका |भक्तिने स्मरतां नित्य आयु : कामार्थ साधती | | 1 | |
प्रथम नाव वक्रतुंड दुसरे एकदंत तें |तीसरेकृष्णपिंगाक्ष चवथे गजवक्त्र तें | | 2 | |
पाचवेश्रीलंबोदर सहावे विकट नाव तें |सातवेविघ्नाराजेंद्र आठवे धुम्रवर्ण तें | | 3 | |
नववेश्रीभालाचंद्र दहावे श्रीविनायक |अकरावेगणपति बारावे श्रीगजानन | | 4 | |
देवनावे अशीबारा तीनसंध्या म्हणे नर |विघ्नाभिती नसेत्याला प्रभो ! तू सर्वसिद्धिद | | 5 | |
विद्यार्थ्यालामिळे विद्या धनार्थ्याला मिळे धन |पुत्रर्थ्यालामिळे पुत्र मोक्षर्थ्याला मिळे गति | | 6 | |
जपतागणपति गणपतिस्तोत्र सहामासात हे फळ |एकवर्ष पूर्ण होता मिळे सिद्धि न संशय | | 7 | |
नारदांनी रचिलेले झाले संपूर्ण स्तोत्र हे |श्रीधाराने मराठीत पठान्या अनुवादिले | | 8 | |
                               
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्
भक्तावासं स्मरेनित्यम आयुष्कामार्थ सिध्दये ॥१॥ - See more at: http://balsanskar.com/marathi/lekh/23.html#sthash.Xu4b9TKp.dpuf
गणपती स्तोत्र ( संकटनाशन स्तोत्र )
गणपती स्तोत्र ( संकटनाशन स्तोत्र )
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्
भक्तावासं स्मरेनित्यम आयुष्कामार्थ सिध्दये ॥१॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्
तृतीयं कृष्णपिङगाक्षं गजवक्त्रं चतुर्थकम ॥२॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धुम्रवर्णं तथाषष्टम ॥३॥
नवमं भालचंद्रं च दशमं तु विनायकम्
एकादशं गणपतिं द्वादशं तु गजाननम ॥४॥
द्वादशेतानि नामानि त्रिसंध्यं य: पठेन्नर:
न च विघ्नभयं तस्य सर्वसिध्दीकर प्रभो ॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम ॥६॥
जपेद्गणपतिस्तोत्रं षडभिर्मासे फलं लभेत्
संवत्सरेण सिध्दीं च लभते नात्र संशय: ॥७॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥८॥
इति श्रीनारदपुराणे संकटनाशनं नाम श्रीगणपतिस्तोत्रं संपूर्णम ||
 
- See more at: http://balsanskar.com/marathi/lekh/23.html#sthash.Xu4b9TKp.dpuf
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्
भक्तावासं स्मरेनित्यम आयुष्कामार्थ सिध्दये ॥१॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्
तृतीयं कृष्णपिङगाक्षं गजवक्त्रं चतुर्थकम ॥२॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धुम्रवर्णं तथाषष्टम ॥३॥
नवमं भालचंद्रं च दशमं तु विनायकम्
एकादशं गणपतिं द्वादशं तु गजाननम ॥४॥
द्वादशेतानि नामानि त्रिसंध्यं य: पठेन्नर:
न च विघ्नभयं तस्य सर्वसिध्दीकर प्रभो ॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम ॥६॥
जपेद्गणपतिस्तोत्रं षडभिर्मासे फलं लभेत्
संवत्सरेण सिध्दीं च लभते नात्र संशय: ॥७॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥८॥
इति श्रीनारदपुराणे संकटनाशनं नाम श्रीगणपतिस्तोत्रं संपूर्णम ||
 
- See more at: http://balsanskar.com/marathi/lekh/23.html#sthash.Xu4b9TKp.dpuf
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्
भक्तावासं स्मरेनित्यम आयुष्कामार्थ सिध्दये ॥१॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्
तृतीयं कृष्णपिङगाक्षं गजवक्त्रं चतुर्थकम ॥२॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धुम्रवर्णं तथाषष्टम ॥३॥
नवमं भालचंद्रं च दशमं तु विनायकम्
एकादशं गणपतिं द्वादशं तु गजाननम ॥४॥
द्वादशेतानि नामानि त्रिसंध्यं य: पठेन्नर:
न च विघ्नभयं तस्य सर्वसिध्दीकर प्रभो ॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम ॥६॥
जपेद्गणपतिस्तोत्रं षडभिर्मासे फलं लभेत्
संवत्सरेण सिध्दीं च लभते नात्र संशय: ॥७॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥८॥
इति श्रीनारदपुराणे संकटनाशनं नाम श्रीगणपतिस्तोत्रं संपूर्णम ||
 
- See more at: http://balsanskar.com/marathi/lekh/23.html#sthash.Xu4b9TKp.dpuf

No comments:

Post a Comment